Sanskrit tools

Sanskrit declension


Declension of त्रिदोषहारिन् tridoṣahārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative त्रिदोषहारी tridoṣahārī
त्रिदोषहारिणौ tridoṣahāriṇau
त्रिदोषहारिणः tridoṣahāriṇaḥ
Vocative त्रिदोषहारिन् tridoṣahārin
त्रिदोषहारिणौ tridoṣahāriṇau
त्रिदोषहारिणः tridoṣahāriṇaḥ
Accusative त्रिदोषहारिणम् tridoṣahāriṇam
त्रिदोषहारिणौ tridoṣahāriṇau
त्रिदोषहारिणः tridoṣahāriṇaḥ
Instrumental त्रिदोषहारिणा tridoṣahāriṇā
त्रिदोषहारिभ्याम् tridoṣahāribhyām
त्रिदोषहारिभिः tridoṣahāribhiḥ
Dative त्रिदोषहारिणे tridoṣahāriṇe
त्रिदोषहारिभ्याम् tridoṣahāribhyām
त्रिदोषहारिभ्यः tridoṣahāribhyaḥ
Ablative त्रिदोषहारिणः tridoṣahāriṇaḥ
त्रिदोषहारिभ्याम् tridoṣahāribhyām
त्रिदोषहारिभ्यः tridoṣahāribhyaḥ
Genitive त्रिदोषहारिणः tridoṣahāriṇaḥ
त्रिदोषहारिणोः tridoṣahāriṇoḥ
त्रिदोषहारिणम् tridoṣahāriṇam
Locative त्रिदोषहारिणि tridoṣahāriṇi
त्रिदोषहारिणोः tridoṣahāriṇoḥ
त्रिदोषहारिषु tridoṣahāriṣu