Ferramentas de sânscrito

Declinação do sânscrito


Declinação de त्रिदोषहारिन् tridoṣahārin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo त्रिदोषहारी tridoṣahārī
त्रिदोषहारिणौ tridoṣahāriṇau
त्रिदोषहारिणः tridoṣahāriṇaḥ
Vocativo त्रिदोषहारिन् tridoṣahārin
त्रिदोषहारिणौ tridoṣahāriṇau
त्रिदोषहारिणः tridoṣahāriṇaḥ
Acusativo त्रिदोषहारिणम् tridoṣahāriṇam
त्रिदोषहारिणौ tridoṣahāriṇau
त्रिदोषहारिणः tridoṣahāriṇaḥ
Instrumental त्रिदोषहारिणा tridoṣahāriṇā
त्रिदोषहारिभ्याम् tridoṣahāribhyām
त्रिदोषहारिभिः tridoṣahāribhiḥ
Dativo त्रिदोषहारिणे tridoṣahāriṇe
त्रिदोषहारिभ्याम् tridoṣahāribhyām
त्रिदोषहारिभ्यः tridoṣahāribhyaḥ
Ablativo त्रिदोषहारिणः tridoṣahāriṇaḥ
त्रिदोषहारिभ्याम् tridoṣahāribhyām
त्रिदोषहारिभ्यः tridoṣahāribhyaḥ
Genitivo त्रिदोषहारिणः tridoṣahāriṇaḥ
त्रिदोषहारिणोः tridoṣahāriṇoḥ
त्रिदोषहारिणम् tridoṣahāriṇam
Locativo त्रिदोषहारिणि tridoṣahāriṇi
त्रिदोषहारिणोः tridoṣahāriṇoḥ
त्रिदोषहारिषु tridoṣahāriṣu