Sanskrit tools

Sanskrit declension


Declension of त्रिधर्मन् tridharman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative त्रिधर्मा tridharmā
त्रिधर्माणौ tridharmāṇau
त्रिधर्माणः tridharmāṇaḥ
Vocative त्रिधर्मन् tridharman
त्रिधर्माणौ tridharmāṇau
त्रिधर्माणः tridharmāṇaḥ
Accusative त्रिधर्माणम् tridharmāṇam
त्रिधर्माणौ tridharmāṇau
त्रिधर्मणः tridharmaṇaḥ
Instrumental त्रिधर्मणा tridharmaṇā
त्रिधर्मभ्याम् tridharmabhyām
त्रिधर्मभिः tridharmabhiḥ
Dative त्रिधर्मणे tridharmaṇe
त्रिधर्मभ्याम् tridharmabhyām
त्रिधर्मभ्यः tridharmabhyaḥ
Ablative त्रिधर्मणः tridharmaṇaḥ
त्रिधर्मभ्याम् tridharmabhyām
त्रिधर्मभ्यः tridharmabhyaḥ
Genitive त्रिधर्मणः tridharmaṇaḥ
त्रिधर्मणोः tridharmaṇoḥ
त्रिधर्मणाम् tridharmaṇām
Locative त्रिधर्मणि tridharmaṇi
त्रिधर्मणोः tridharmaṇoḥ
त्रिधर्मसु tridharmasu