| Singular | Dual | Plural |
Nominativo |
त्रिधर्मा
tridharmā
|
त्रिधर्माणौ
tridharmāṇau
|
त्रिधर्माणः
tridharmāṇaḥ
|
Vocativo |
त्रिधर्मन्
tridharman
|
त्रिधर्माणौ
tridharmāṇau
|
त्रिधर्माणः
tridharmāṇaḥ
|
Acusativo |
त्रिधर्माणम्
tridharmāṇam
|
त्रिधर्माणौ
tridharmāṇau
|
त्रिधर्मणः
tridharmaṇaḥ
|
Instrumental |
त्रिधर्मणा
tridharmaṇā
|
त्रिधर्मभ्याम्
tridharmabhyām
|
त्रिधर्मभिः
tridharmabhiḥ
|
Dativo |
त्रिधर्मणे
tridharmaṇe
|
त्रिधर्मभ्याम्
tridharmabhyām
|
त्रिधर्मभ्यः
tridharmabhyaḥ
|
Ablativo |
त्रिधर्मणः
tridharmaṇaḥ
|
त्रिधर्मभ्याम्
tridharmabhyām
|
त्रिधर्मभ्यः
tridharmabhyaḥ
|
Genitivo |
त्रिधर्मणः
tridharmaṇaḥ
|
त्रिधर्मणोः
tridharmaṇoḥ
|
त्रिधर्मणाम्
tridharmaṇām
|
Locativo |
त्रिधर्मणि
tridharmaṇi
|
त्रिधर्मणोः
tridharmaṇoḥ
|
त्रिधर्मसु
tridharmasu
|