Sanskrit tools

Sanskrit declension


Declension of त्रिधात्व tridhātva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिधात्वम् tridhātvam
त्रिधात्वे tridhātve
त्रिधात्वानि tridhātvāni
Vocative त्रिधात्व tridhātva
त्रिधात्वे tridhātve
त्रिधात्वानि tridhātvāni
Accusative त्रिधात्वम् tridhātvam
त्रिधात्वे tridhātve
त्रिधात्वानि tridhātvāni
Instrumental त्रिधात्वेन tridhātvena
त्रिधात्वाभ्याम् tridhātvābhyām
त्रिधात्वैः tridhātvaiḥ
Dative त्रिधात्वाय tridhātvāya
त्रिधात्वाभ्याम् tridhātvābhyām
त्रिधात्वेभ्यः tridhātvebhyaḥ
Ablative त्रिधात्वात् tridhātvāt
त्रिधात्वाभ्याम् tridhātvābhyām
त्रिधात्वेभ्यः tridhātvebhyaḥ
Genitive त्रिधात्वस्य tridhātvasya
त्रिधात्वयोः tridhātvayoḥ
त्रिधात्वानाम् tridhātvānām
Locative त्रिधात्वे tridhātve
त्रिधात्वयोः tridhātvayoḥ
त्रिधात्वेषु tridhātveṣu