| Singular | Dual | Plural |
Nominativo |
त्रिधात्वम्
tridhātvam
|
त्रिधात्वे
tridhātve
|
त्रिधात्वानि
tridhātvāni
|
Vocativo |
त्रिधात्व
tridhātva
|
त्रिधात्वे
tridhātve
|
त्रिधात्वानि
tridhātvāni
|
Acusativo |
त्रिधात्वम्
tridhātvam
|
त्रिधात्वे
tridhātve
|
त्रिधात्वानि
tridhātvāni
|
Instrumental |
त्रिधात्वेन
tridhātvena
|
त्रिधात्वाभ्याम्
tridhātvābhyām
|
त्रिधात्वैः
tridhātvaiḥ
|
Dativo |
त्रिधात्वाय
tridhātvāya
|
त्रिधात्वाभ्याम्
tridhātvābhyām
|
त्रिधात्वेभ्यः
tridhātvebhyaḥ
|
Ablativo |
त्रिधात्वात्
tridhātvāt
|
त्रिधात्वाभ्याम्
tridhātvābhyām
|
त्रिधात्वेभ्यः
tridhātvebhyaḥ
|
Genitivo |
त्रिधात्वस्य
tridhātvasya
|
त्रिधात्वयोः
tridhātvayoḥ
|
त्रिधात्वानाम्
tridhātvānām
|
Locativo |
त्रिधात्वे
tridhātve
|
त्रिधात्वयोः
tridhātvayoḥ
|
त्रिधात्वेषु
tridhātveṣu
|