Sanskrit tools

Sanskrit declension


Declension of त्रिधातु tridhātu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिधातुः tridhātuḥ
त्रिधातू tridhātū
त्रिधातवः tridhātavaḥ
Vocative त्रिधातो tridhāto
त्रिधातू tridhātū
त्रिधातवः tridhātavaḥ
Accusative त्रिधातुम् tridhātum
त्रिधातू tridhātū
त्रिधातूः tridhātūḥ
Instrumental त्रिधात्वा tridhātvā
त्रिधातुभ्याम् tridhātubhyām
त्रिधातुभिः tridhātubhiḥ
Dative त्रिधातवे tridhātave
त्रिधात्वै tridhātvai
त्रिधातुभ्याम् tridhātubhyām
त्रिधातुभ्यः tridhātubhyaḥ
Ablative त्रिधातोः tridhātoḥ
त्रिधात्वाः tridhātvāḥ
त्रिधातुभ्याम् tridhātubhyām
त्रिधातुभ्यः tridhātubhyaḥ
Genitive त्रिधातोः tridhātoḥ
त्रिधात्वाः tridhātvāḥ
त्रिधात्वोः tridhātvoḥ
त्रिधातूनाम् tridhātūnām
Locative त्रिधातौ tridhātau
त्रिधात्वाम् tridhātvām
त्रिधात्वोः tridhātvoḥ
त्रिधातुषु tridhātuṣu