Singular | Dual | Plural | |
Nominativo |
त्रिधातुः
tridhātuḥ |
त्रिधातू
tridhātū |
त्रिधातवः
tridhātavaḥ |
Vocativo |
त्रिधातो
tridhāto |
त्रिधातू
tridhātū |
त्रिधातवः
tridhātavaḥ |
Acusativo |
त्रिधातुम्
tridhātum |
त्रिधातू
tridhātū |
त्रिधातूः
tridhātūḥ |
Instrumental |
त्रिधात्वा
tridhātvā |
त्रिधातुभ्याम्
tridhātubhyām |
त्रिधातुभिः
tridhātubhiḥ |
Dativo |
त्रिधातवे
tridhātave त्रिधात्वै tridhātvai |
त्रिधातुभ्याम्
tridhātubhyām |
त्रिधातुभ्यः
tridhātubhyaḥ |
Ablativo |
त्रिधातोः
tridhātoḥ त्रिधात्वाः tridhātvāḥ |
त्रिधातुभ्याम्
tridhātubhyām |
त्रिधातुभ्यः
tridhātubhyaḥ |
Genitivo |
त्रिधातोः
tridhātoḥ त्रिधात्वाः tridhātvāḥ |
त्रिधात्वोः
tridhātvoḥ |
त्रिधातूनाम्
tridhātūnām |
Locativo |
त्रिधातौ
tridhātau त्रिधात्वाम् tridhātvām |
त्रिधात्वोः
tridhātvoḥ |
त्रिधातुषु
tridhātuṣu |