Sanskrit tools

Sanskrit declension


Declension of त्रिधातु tridhātu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिधातु tridhātu
त्रिधातुनी tridhātunī
त्रिधातूनि tridhātūni
Vocative त्रिधातो tridhāto
त्रिधातु tridhātu
त्रिधातुनी tridhātunī
त्रिधातूनि tridhātūni
Accusative त्रिधातु tridhātu
त्रिधातुनी tridhātunī
त्रिधातूनि tridhātūni
Instrumental त्रिधातुना tridhātunā
त्रिधातुभ्याम् tridhātubhyām
त्रिधातुभिः tridhātubhiḥ
Dative त्रिधातुने tridhātune
त्रिधातुभ्याम् tridhātubhyām
त्रिधातुभ्यः tridhātubhyaḥ
Ablative त्रिधातुनः tridhātunaḥ
त्रिधातुभ्याम् tridhātubhyām
त्रिधातुभ्यः tridhātubhyaḥ
Genitive त्रिधातुनः tridhātunaḥ
त्रिधातुनोः tridhātunoḥ
त्रिधातूनाम् tridhātūnām
Locative त्रिधातुनि tridhātuni
त्रिधातुनोः tridhātunoḥ
त्रिधातुषु tridhātuṣu