Singular | Dual | Plural | |
Nominativo |
त्रिधातु
tridhātu |
त्रिधातुनी
tridhātunī |
त्रिधातूनि
tridhātūni |
Vocativo |
त्रिधातो
tridhāto त्रिधातु tridhātu |
त्रिधातुनी
tridhātunī |
त्रिधातूनि
tridhātūni |
Acusativo |
त्रिधातु
tridhātu |
त्रिधातुनी
tridhātunī |
त्रिधातूनि
tridhātūni |
Instrumental |
त्रिधातुना
tridhātunā |
त्रिधातुभ्याम्
tridhātubhyām |
त्रिधातुभिः
tridhātubhiḥ |
Dativo |
त्रिधातुने
tridhātune |
त्रिधातुभ्याम्
tridhātubhyām |
त्रिधातुभ्यः
tridhātubhyaḥ |
Ablativo |
त्रिधातुनः
tridhātunaḥ |
त्रिधातुभ्याम्
tridhātubhyām |
त्रिधातुभ्यः
tridhātubhyaḥ |
Genitivo |
त्रिधातुनः
tridhātunaḥ |
त्रिधातुनोः
tridhātunoḥ |
त्रिधातूनाम्
tridhātūnām |
Locativo |
त्रिधातुनि
tridhātuni |
त्रिधातुनोः
tridhātunoḥ |
त्रिधातुषु
tridhātuṣu |