Sanskrit tools

Sanskrit declension


Declension of अक्षुण्णता akṣuṇṇatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षुण्णता akṣuṇṇatā
अक्षुण्णते akṣuṇṇate
अक्षुण्णताः akṣuṇṇatāḥ
Vocative अक्षुण्णते akṣuṇṇate
अक्षुण्णते akṣuṇṇate
अक्षुण्णताः akṣuṇṇatāḥ
Accusative अक्षुण्णताम् akṣuṇṇatām
अक्षुण्णते akṣuṇṇate
अक्षुण्णताः akṣuṇṇatāḥ
Instrumental अक्षुण्णतया akṣuṇṇatayā
अक्षुण्णताभ्याम् akṣuṇṇatābhyām
अक्षुण्णताभिः akṣuṇṇatābhiḥ
Dative अक्षुण्णतायै akṣuṇṇatāyai
अक्षुण्णताभ्याम् akṣuṇṇatābhyām
अक्षुण्णताभ्यः akṣuṇṇatābhyaḥ
Ablative अक्षुण्णतायाः akṣuṇṇatāyāḥ
अक्षुण्णताभ्याम् akṣuṇṇatābhyām
अक्षुण्णताभ्यः akṣuṇṇatābhyaḥ
Genitive अक्षुण्णतायाः akṣuṇṇatāyāḥ
अक्षुण्णतयोः akṣuṇṇatayoḥ
अक्षुण्णतानाम् akṣuṇṇatānām
Locative अक्षुण्णतायाम् akṣuṇṇatāyām
अक्षुण्णतयोः akṣuṇṇatayoḥ
अक्षुण्णतासु akṣuṇṇatāsu