| Singular | Dual | Plural |
Nominativo |
अक्षुण्णता
akṣuṇṇatā
|
अक्षुण्णते
akṣuṇṇate
|
अक्षुण्णताः
akṣuṇṇatāḥ
|
Vocativo |
अक्षुण्णते
akṣuṇṇate
|
अक्षुण्णते
akṣuṇṇate
|
अक्षुण्णताः
akṣuṇṇatāḥ
|
Acusativo |
अक्षुण्णताम्
akṣuṇṇatām
|
अक्षुण्णते
akṣuṇṇate
|
अक्षुण्णताः
akṣuṇṇatāḥ
|
Instrumental |
अक्षुण्णतया
akṣuṇṇatayā
|
अक्षुण्णताभ्याम्
akṣuṇṇatābhyām
|
अक्षुण्णताभिः
akṣuṇṇatābhiḥ
|
Dativo |
अक्षुण्णतायै
akṣuṇṇatāyai
|
अक्षुण्णताभ्याम्
akṣuṇṇatābhyām
|
अक्षुण्णताभ्यः
akṣuṇṇatābhyaḥ
|
Ablativo |
अक्षुण्णतायाः
akṣuṇṇatāyāḥ
|
अक्षुण्णताभ्याम्
akṣuṇṇatābhyām
|
अक्षुण्णताभ्यः
akṣuṇṇatābhyaḥ
|
Genitivo |
अक्षुण्णतायाः
akṣuṇṇatāyāḥ
|
अक्षुण्णतयोः
akṣuṇṇatayoḥ
|
अक्षुण्णतानाम्
akṣuṇṇatānām
|
Locativo |
अक्षुण्णतायाम्
akṣuṇṇatāyām
|
अक्षुण्णतयोः
akṣuṇṇatayoḥ
|
अक्षुण्णतासु
akṣuṇṇatāsu
|