Sanskrit tools

Sanskrit declension


Declension of अक्षुद्रा akṣudrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षुद्रा akṣudrā
अक्षुद्रे akṣudre
अक्षुद्राः akṣudrāḥ
Vocative अक्षुद्रे akṣudre
अक्षुद्रे akṣudre
अक्षुद्राः akṣudrāḥ
Accusative अक्षुद्राम् akṣudrām
अक्षुद्रे akṣudre
अक्षुद्राः akṣudrāḥ
Instrumental अक्षुद्रया akṣudrayā
अक्षुद्राभ्याम् akṣudrābhyām
अक्षुद्राभिः akṣudrābhiḥ
Dative अक्षुद्रायै akṣudrāyai
अक्षुद्राभ्याम् akṣudrābhyām
अक्षुद्राभ्यः akṣudrābhyaḥ
Ablative अक्षुद्रायाः akṣudrāyāḥ
अक्षुद्राभ्याम् akṣudrābhyām
अक्षुद्राभ्यः akṣudrābhyaḥ
Genitive अक्षुद्रायाः akṣudrāyāḥ
अक्षुद्रयोः akṣudrayoḥ
अक्षुद्राणाम् akṣudrāṇām
Locative अक्षुद्रायाम् akṣudrāyām
अक्षुद्रयोः akṣudrayoḥ
अक्षुद्रासु akṣudrāsu