| Singular | Dual | Plural |
Nominativo |
अक्षुद्रा
akṣudrā
|
अक्षुद्रे
akṣudre
|
अक्षुद्राः
akṣudrāḥ
|
Vocativo |
अक्षुद्रे
akṣudre
|
अक्षुद्रे
akṣudre
|
अक्षुद्राः
akṣudrāḥ
|
Acusativo |
अक्षुद्राम्
akṣudrām
|
अक्षुद्रे
akṣudre
|
अक्षुद्राः
akṣudrāḥ
|
Instrumental |
अक्षुद्रया
akṣudrayā
|
अक्षुद्राभ्याम्
akṣudrābhyām
|
अक्षुद्राभिः
akṣudrābhiḥ
|
Dativo |
अक्षुद्रायै
akṣudrāyai
|
अक्षुद्राभ्याम्
akṣudrābhyām
|
अक्षुद्राभ्यः
akṣudrābhyaḥ
|
Ablativo |
अक्षुद्रायाः
akṣudrāyāḥ
|
अक्षुद्राभ्याम्
akṣudrābhyām
|
अक्षुद्राभ्यः
akṣudrābhyaḥ
|
Genitivo |
अक्षुद्रायाः
akṣudrāyāḥ
|
अक्षुद्रयोः
akṣudrayoḥ
|
अक्षुद्राणाम्
akṣudrāṇām
|
Locativo |
अक्षुद्रायाम्
akṣudrāyām
|
अक्षुद्रयोः
akṣudrayoḥ
|
अक्षुद्रासु
akṣudrāsu
|