Sanskrit tools

Sanskrit declension


Declension of त्रिशीर्षाख्यगुहा triśīrṣākhyaguhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिशीर्षाख्यगुहा triśīrṣākhyaguhā
त्रिशीर्षाख्यगुहे triśīrṣākhyaguhe
त्रिशीर्षाख्यगुहाः triśīrṣākhyaguhāḥ
Vocative त्रिशीर्षाख्यगुहे triśīrṣākhyaguhe
त्रिशीर्षाख्यगुहे triśīrṣākhyaguhe
त्रिशीर्षाख्यगुहाः triśīrṣākhyaguhāḥ
Accusative त्रिशीर्षाख्यगुहाम् triśīrṣākhyaguhām
त्रिशीर्षाख्यगुहे triśīrṣākhyaguhe
त्रिशीर्षाख्यगुहाः triśīrṣākhyaguhāḥ
Instrumental त्रिशीर्षाख्यगुहया triśīrṣākhyaguhayā
त्रिशीर्षाख्यगुहाभ्याम् triśīrṣākhyaguhābhyām
त्रिशीर्षाख्यगुहाभिः triśīrṣākhyaguhābhiḥ
Dative त्रिशीर्षाख्यगुहायै triśīrṣākhyaguhāyai
त्रिशीर्षाख्यगुहाभ्याम् triśīrṣākhyaguhābhyām
त्रिशीर्षाख्यगुहाभ्यः triśīrṣākhyaguhābhyaḥ
Ablative त्रिशीर्षाख्यगुहायाः triśīrṣākhyaguhāyāḥ
त्रिशीर्षाख्यगुहाभ्याम् triśīrṣākhyaguhābhyām
त्रिशीर्षाख्यगुहाभ्यः triśīrṣākhyaguhābhyaḥ
Genitive त्रिशीर्षाख्यगुहायाः triśīrṣākhyaguhāyāḥ
त्रिशीर्षाख्यगुहयोः triśīrṣākhyaguhayoḥ
त्रिशीर्षाख्यगुहाणाम् triśīrṣākhyaguhāṇām
Locative त्रिशीर्षाख्यगुहायाम् triśīrṣākhyaguhāyām
त्रिशीर्षाख्यगुहयोः triśīrṣākhyaguhayoḥ
त्रिशीर्षाख्यगुहासु triśīrṣākhyaguhāsu