| Singular | Dual | Plural |
Nominativo |
त्रिशीर्षाख्यगुहा
triśīrṣākhyaguhā
|
त्रिशीर्षाख्यगुहे
triśīrṣākhyaguhe
|
त्रिशीर्षाख्यगुहाः
triśīrṣākhyaguhāḥ
|
Vocativo |
त्रिशीर्षाख्यगुहे
triśīrṣākhyaguhe
|
त्रिशीर्षाख्यगुहे
triśīrṣākhyaguhe
|
त्रिशीर्षाख्यगुहाः
triśīrṣākhyaguhāḥ
|
Acusativo |
त्रिशीर्षाख्यगुहाम्
triśīrṣākhyaguhām
|
त्रिशीर्षाख्यगुहे
triśīrṣākhyaguhe
|
त्रिशीर्षाख्यगुहाः
triśīrṣākhyaguhāḥ
|
Instrumental |
त्रिशीर्षाख्यगुहया
triśīrṣākhyaguhayā
|
त्रिशीर्षाख्यगुहाभ्याम्
triśīrṣākhyaguhābhyām
|
त्रिशीर्षाख्यगुहाभिः
triśīrṣākhyaguhābhiḥ
|
Dativo |
त्रिशीर्षाख्यगुहायै
triśīrṣākhyaguhāyai
|
त्रिशीर्षाख्यगुहाभ्याम्
triśīrṣākhyaguhābhyām
|
त्रिशीर्षाख्यगुहाभ्यः
triśīrṣākhyaguhābhyaḥ
|
Ablativo |
त्रिशीर्षाख्यगुहायाः
triśīrṣākhyaguhāyāḥ
|
त्रिशीर्षाख्यगुहाभ्याम्
triśīrṣākhyaguhābhyām
|
त्रिशीर्षाख्यगुहाभ्यः
triśīrṣākhyaguhābhyaḥ
|
Genitivo |
त्रिशीर्षाख्यगुहायाः
triśīrṣākhyaguhāyāḥ
|
त्रिशीर्षाख्यगुहयोः
triśīrṣākhyaguhayoḥ
|
त्रिशीर्षाख्यगुहाणाम्
triśīrṣākhyaguhāṇām
|
Locativo |
त्रिशीर्षाख्यगुहायाम्
triśīrṣākhyaguhāyām
|
त्रिशीर्षाख्यगुहयोः
triśīrṣākhyaguhayoḥ
|
त्रिशीर्षाख्यगुहासु
triśīrṣākhyaguhāsu
|