Sanskrit tools

Sanskrit declension


Declension of त्रिशीर्षवत् triśīrṣavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative त्रिशीर्षवान् triśīrṣavān
त्रिशीर्षवन्तौ triśīrṣavantau
त्रिशीर्षवन्तः triśīrṣavantaḥ
Vocative त्रिशीर्षवन् triśīrṣavan
त्रिशीर्षवन्तौ triśīrṣavantau
त्रिशीर्षवन्तः triśīrṣavantaḥ
Accusative त्रिशीर्षवन्तम् triśīrṣavantam
त्रिशीर्षवन्तौ triśīrṣavantau
त्रिशीर्षवतः triśīrṣavataḥ
Instrumental त्रिशीर्षवता triśīrṣavatā
त्रिशीर्षवद्भ्याम् triśīrṣavadbhyām
त्रिशीर्षवद्भिः triśīrṣavadbhiḥ
Dative त्रिशीर्षवते triśīrṣavate
त्रिशीर्षवद्भ्याम् triśīrṣavadbhyām
त्रिशीर्षवद्भ्यः triśīrṣavadbhyaḥ
Ablative त्रिशीर्षवतः triśīrṣavataḥ
त्रिशीर्षवद्भ्याम् triśīrṣavadbhyām
त्रिशीर्षवद्भ्यः triśīrṣavadbhyaḥ
Genitive त्रिशीर्षवतः triśīrṣavataḥ
त्रिशीर्षवतोः triśīrṣavatoḥ
त्रिशीर्षवताम् triśīrṣavatām
Locative त्रिशीर्षवति triśīrṣavati
त्रिशीर्षवतोः triśīrṣavatoḥ
त्रिशीर्षवत्सु triśīrṣavatsu