| Singular | Dual | Plural |
Nominativo |
त्रिशीर्षवान्
triśīrṣavān
|
त्रिशीर्षवन्तौ
triśīrṣavantau
|
त्रिशीर्षवन्तः
triśīrṣavantaḥ
|
Vocativo |
त्रिशीर्षवन्
triśīrṣavan
|
त्रिशीर्षवन्तौ
triśīrṣavantau
|
त्रिशीर्षवन्तः
triśīrṣavantaḥ
|
Acusativo |
त्रिशीर्षवन्तम्
triśīrṣavantam
|
त्रिशीर्षवन्तौ
triśīrṣavantau
|
त्रिशीर्षवतः
triśīrṣavataḥ
|
Instrumental |
त्रिशीर्षवता
triśīrṣavatā
|
त्रिशीर्षवद्भ्याम्
triśīrṣavadbhyām
|
त्रिशीर्षवद्भिः
triśīrṣavadbhiḥ
|
Dativo |
त्रिशीर्षवते
triśīrṣavate
|
त्रिशीर्षवद्भ्याम्
triśīrṣavadbhyām
|
त्रिशीर्षवद्भ्यः
triśīrṣavadbhyaḥ
|
Ablativo |
त्रिशीर्षवतः
triśīrṣavataḥ
|
त्रिशीर्षवद्भ्याम्
triśīrṣavadbhyām
|
त्रिशीर्षवद्भ्यः
triśīrṣavadbhyaḥ
|
Genitivo |
त्रिशीर्षवतः
triśīrṣavataḥ
|
त्रिशीर्षवतोः
triśīrṣavatoḥ
|
त्रिशीर्षवताम्
triśīrṣavatām
|
Locativo |
त्रिशीर्षवति
triśīrṣavati
|
त्रिशीर्षवतोः
triśīrṣavatoḥ
|
त्रिशीर्षवत्सु
triśīrṣavatsu
|