Sanskrit tools

Sanskrit declension


Declension of त्रिशीर्ष्णी triśīrṣṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative त्रिशीर्ष्णी triśīrṣṇī
त्रिशीर्ष्ण्यौ triśīrṣṇyau
त्रिशीर्ष्ण्यः triśīrṣṇyaḥ
Vocative त्रिशीर्ष्णि triśīrṣṇi
त्रिशीर्ष्ण्यौ triśīrṣṇyau
त्रिशीर्ष्ण्यः triśīrṣṇyaḥ
Accusative त्रिशीर्ष्णीम् triśīrṣṇīm
त्रिशीर्ष्ण्यौ triśīrṣṇyau
त्रिशीर्ष्णीः triśīrṣṇīḥ
Instrumental त्रिशीर्ष्ण्या triśīrṣṇyā
त्रिशीर्ष्णीभ्याम् triśīrṣṇībhyām
त्रिशीर्ष्णीभिः triśīrṣṇībhiḥ
Dative त्रिशीर्ष्ण्यै triśīrṣṇyai
त्रिशीर्ष्णीभ्याम् triśīrṣṇībhyām
त्रिशीर्ष्णीभ्यः triśīrṣṇībhyaḥ
Ablative त्रिशीर्ष्ण्याः triśīrṣṇyāḥ
त्रिशीर्ष्णीभ्याम् triśīrṣṇībhyām
त्रिशीर्ष्णीभ्यः triśīrṣṇībhyaḥ
Genitive त्रिशीर्ष्ण्याः triśīrṣṇyāḥ
त्रिशीर्ष्ण्योः triśīrṣṇyoḥ
त्रिशीर्ष्णीनाम् triśīrṣṇīnām
Locative त्रिशीर्ष्ण्याम् triśīrṣṇyām
त्रिशीर्ष्ण्योः triśīrṣṇyoḥ
त्रिशीर्ष्णीषु triśīrṣṇīṣu