Sanskrit tools

Sanskrit declension


Declension of त्रिशूलखात triśūlakhāta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिशूलखातम् triśūlakhātam
त्रिशूलखाते triśūlakhāte
त्रिशूलखातानि triśūlakhātāni
Vocative त्रिशूलखात triśūlakhāta
त्रिशूलखाते triśūlakhāte
त्रिशूलखातानि triśūlakhātāni
Accusative त्रिशूलखातम् triśūlakhātam
त्रिशूलखाते triśūlakhāte
त्रिशूलखातानि triśūlakhātāni
Instrumental त्रिशूलखातेन triśūlakhātena
त्रिशूलखाताभ्याम् triśūlakhātābhyām
त्रिशूलखातैः triśūlakhātaiḥ
Dative त्रिशूलखाताय triśūlakhātāya
त्रिशूलखाताभ्याम् triśūlakhātābhyām
त्रिशूलखातेभ्यः triśūlakhātebhyaḥ
Ablative त्रिशूलखातात् triśūlakhātāt
त्रिशूलखाताभ्याम् triśūlakhātābhyām
त्रिशूलखातेभ्यः triśūlakhātebhyaḥ
Genitive त्रिशूलखातस्य triśūlakhātasya
त्रिशूलखातयोः triśūlakhātayoḥ
त्रिशूलखातानाम् triśūlakhātānām
Locative त्रिशूलखाते triśūlakhāte
त्रिशूलखातयोः triśūlakhātayoḥ
त्रिशूलखातेषु triśūlakhāteṣu