| Singular | Dual | Plural |
Nominativo |
त्रिशूलखातम्
triśūlakhātam
|
त्रिशूलखाते
triśūlakhāte
|
त्रिशूलखातानि
triśūlakhātāni
|
Vocativo |
त्रिशूलखात
triśūlakhāta
|
त्रिशूलखाते
triśūlakhāte
|
त्रिशूलखातानि
triśūlakhātāni
|
Acusativo |
त्रिशूलखातम्
triśūlakhātam
|
त्रिशूलखाते
triśūlakhāte
|
त्रिशूलखातानि
triśūlakhātāni
|
Instrumental |
त्रिशूलखातेन
triśūlakhātena
|
त्रिशूलखाताभ्याम्
triśūlakhātābhyām
|
त्रिशूलखातैः
triśūlakhātaiḥ
|
Dativo |
त्रिशूलखाताय
triśūlakhātāya
|
त्रिशूलखाताभ्याम्
triśūlakhātābhyām
|
त्रिशूलखातेभ्यः
triśūlakhātebhyaḥ
|
Ablativo |
त्रिशूलखातात्
triśūlakhātāt
|
त्रिशूलखाताभ्याम्
triśūlakhātābhyām
|
त्रिशूलखातेभ्यः
triśūlakhātebhyaḥ
|
Genitivo |
त्रिशूलखातस्य
triśūlakhātasya
|
त्रिशूलखातयोः
triśūlakhātayoḥ
|
त्रिशूलखातानाम्
triśūlakhātānām
|
Locativo |
त्रिशूलखाते
triśūlakhāte
|
त्रिशूलखातयोः
triśūlakhātayoḥ
|
त्रिशूलखातेषु
triśūlakhāteṣu
|