Sanskrit tools

Sanskrit declension


Declension of त्रिशूलवरपाणिन् triśūlavarapāṇin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative त्रिशूलवरपाणि triśūlavarapāṇi
त्रिशूलवरपाणिनी triśūlavarapāṇinī
त्रिशूलवरपाणीनि triśūlavarapāṇīni
Vocative त्रिशूलवरपाणि triśūlavarapāṇi
त्रिशूलवरपाणिन् triśūlavarapāṇin
त्रिशूलवरपाणिनी triśūlavarapāṇinī
त्रिशूलवरपाणीनि triśūlavarapāṇīni
Accusative त्रिशूलवरपाणि triśūlavarapāṇi
त्रिशूलवरपाणिनी triśūlavarapāṇinī
त्रिशूलवरपाणीनि triśūlavarapāṇīni
Instrumental त्रिशूलवरपाणिना triśūlavarapāṇinā
त्रिशूलवरपाणिभ्याम् triśūlavarapāṇibhyām
त्रिशूलवरपाणिभिः triśūlavarapāṇibhiḥ
Dative त्रिशूलवरपाणिने triśūlavarapāṇine
त्रिशूलवरपाणिभ्याम् triśūlavarapāṇibhyām
त्रिशूलवरपाणिभ्यः triśūlavarapāṇibhyaḥ
Ablative त्रिशूलवरपाणिनः triśūlavarapāṇinaḥ
त्रिशूलवरपाणिभ्याम् triśūlavarapāṇibhyām
त्रिशूलवरपाणिभ्यः triśūlavarapāṇibhyaḥ
Genitive त्रिशूलवरपाणिनः triśūlavarapāṇinaḥ
त्रिशूलवरपाणिनोः triśūlavarapāṇinoḥ
त्रिशूलवरपाणिनाम् triśūlavarapāṇinām
Locative त्रिशूलवरपाणिनि triśūlavarapāṇini
त्रिशूलवरपाणिनोः triśūlavarapāṇinoḥ
त्रिशूलवरपाणिषु triśūlavarapāṇiṣu