Singular | Dual | Plural | |
Nominativo |
त्रिशूलवरपाणि
triśūlavarapāṇi |
त्रिशूलवरपाणिनी
triśūlavarapāṇinī |
त्रिशूलवरपाणीनि
triśūlavarapāṇīni |
Vocativo |
त्रिशूलवरपाणि
triśūlavarapāṇi त्रिशूलवरपाणिन् triśūlavarapāṇin |
त्रिशूलवरपाणिनी
triśūlavarapāṇinī |
त्रिशूलवरपाणीनि
triśūlavarapāṇīni |
Acusativo |
त्रिशूलवरपाणि
triśūlavarapāṇi |
त्रिशूलवरपाणिनी
triśūlavarapāṇinī |
त्रिशूलवरपाणीनि
triśūlavarapāṇīni |
Instrumental |
त्रिशूलवरपाणिना
triśūlavarapāṇinā |
त्रिशूलवरपाणिभ्याम्
triśūlavarapāṇibhyām |
त्रिशूलवरपाणिभिः
triśūlavarapāṇibhiḥ |
Dativo |
त्रिशूलवरपाणिने
triśūlavarapāṇine |
त्रिशूलवरपाणिभ्याम्
triśūlavarapāṇibhyām |
त्रिशूलवरपाणिभ्यः
triśūlavarapāṇibhyaḥ |
Ablativo |
त्रिशूलवरपाणिनः
triśūlavarapāṇinaḥ |
त्रिशूलवरपाणिभ्याम्
triśūlavarapāṇibhyām |
त्रिशूलवरपाणिभ्यः
triśūlavarapāṇibhyaḥ |
Genitivo |
त्रिशूलवरपाणिनः
triśūlavarapāṇinaḥ |
त्रिशूलवरपाणिनोः
triśūlavarapāṇinoḥ |
त्रिशूलवरपाणिनाम्
triśūlavarapāṇinām |
Locativo |
त्रिशूलवरपाणिनि
triśūlavarapāṇini |
त्रिशूलवरपाणिनोः
triśūlavarapāṇinoḥ |
त्रिशूलवरपाणिषु
triśūlavarapāṇiṣu |