Sanskrit tools

Sanskrit declension


Declension of त्रिषंवत्सर triṣaṁvatsara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिषंवत्सरः triṣaṁvatsaraḥ
त्रिषंवत्सरौ triṣaṁvatsarau
त्रिषंवत्सराः triṣaṁvatsarāḥ
Vocative त्रिषंवत्सर triṣaṁvatsara
त्रिषंवत्सरौ triṣaṁvatsarau
त्रिषंवत्सराः triṣaṁvatsarāḥ
Accusative त्रिषंवत्सरम् triṣaṁvatsaram
त्रिषंवत्सरौ triṣaṁvatsarau
त्रिषंवत्सरान् triṣaṁvatsarān
Instrumental त्रिषंवत्सरेण triṣaṁvatsareṇa
त्रिषंवत्सराभ्याम् triṣaṁvatsarābhyām
त्रिषंवत्सरैः triṣaṁvatsaraiḥ
Dative त्रिषंवत्सराय triṣaṁvatsarāya
त्रिषंवत्सराभ्याम् triṣaṁvatsarābhyām
त्रिषंवत्सरेभ्यः triṣaṁvatsarebhyaḥ
Ablative त्रिषंवत्सरात् triṣaṁvatsarāt
त्रिषंवत्सराभ्याम् triṣaṁvatsarābhyām
त्रिषंवत्सरेभ्यः triṣaṁvatsarebhyaḥ
Genitive त्रिषंवत्सरस्य triṣaṁvatsarasya
त्रिषंवत्सरयोः triṣaṁvatsarayoḥ
त्रिषंवत्सराणाम् triṣaṁvatsarāṇām
Locative त्रिषंवत्सरे triṣaṁvatsare
त्रिषंवत्सरयोः triṣaṁvatsarayoḥ
त्रिषंवत्सरेषु triṣaṁvatsareṣu