| Singular | Dual | Plural |
Nominativo |
त्रिषंवत्सरः
triṣaṁvatsaraḥ
|
त्रिषंवत्सरौ
triṣaṁvatsarau
|
त्रिषंवत्सराः
triṣaṁvatsarāḥ
|
Vocativo |
त्रिषंवत्सर
triṣaṁvatsara
|
त्रिषंवत्सरौ
triṣaṁvatsarau
|
त्रिषंवत्सराः
triṣaṁvatsarāḥ
|
Acusativo |
त्रिषंवत्सरम्
triṣaṁvatsaram
|
त्रिषंवत्सरौ
triṣaṁvatsarau
|
त्रिषंवत्सरान्
triṣaṁvatsarān
|
Instrumental |
त्रिषंवत्सरेण
triṣaṁvatsareṇa
|
त्रिषंवत्सराभ्याम्
triṣaṁvatsarābhyām
|
त्रिषंवत्सरैः
triṣaṁvatsaraiḥ
|
Dativo |
त्रिषंवत्सराय
triṣaṁvatsarāya
|
त्रिषंवत्सराभ्याम्
triṣaṁvatsarābhyām
|
त्रिषंवत्सरेभ्यः
triṣaṁvatsarebhyaḥ
|
Ablativo |
त्रिषंवत्सरात्
triṣaṁvatsarāt
|
त्रिषंवत्सराभ्याम्
triṣaṁvatsarābhyām
|
त्रिषंवत्सरेभ्यः
triṣaṁvatsarebhyaḥ
|
Genitivo |
त्रिषंवत्सरस्य
triṣaṁvatsarasya
|
त्रिषंवत्सरयोः
triṣaṁvatsarayoḥ
|
त्रिषंवत्सराणाम्
triṣaṁvatsarāṇām
|
Locativo |
त्रिषंवत्सरे
triṣaṁvatsare
|
त्रिषंवत्सरयोः
triṣaṁvatsarayoḥ
|
त्रिषंवत्सरेषु
triṣaṁvatsareṣu
|