Sanskrit tools

Sanskrit declension


Declension of त्रिषधस्थ triṣadhastha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिषधस्थः triṣadhasthaḥ
त्रिषधस्थौ triṣadhasthau
त्रिषधस्थाः triṣadhasthāḥ
Vocative त्रिषधस्थ triṣadhastha
त्रिषधस्थौ triṣadhasthau
त्रिषधस्थाः triṣadhasthāḥ
Accusative त्रिषधस्थम् triṣadhastham
त्रिषधस्थौ triṣadhasthau
त्रिषधस्थान् triṣadhasthān
Instrumental त्रिषधस्थेन triṣadhasthena
त्रिषधस्थाभ्याम् triṣadhasthābhyām
त्रिषधस्थैः triṣadhasthaiḥ
Dative त्रिषधस्थाय triṣadhasthāya
त्रिषधस्थाभ्याम् triṣadhasthābhyām
त्रिषधस्थेभ्यः triṣadhasthebhyaḥ
Ablative त्रिषधस्थात् triṣadhasthāt
त्रिषधस्थाभ्याम् triṣadhasthābhyām
त्रिषधस्थेभ्यः triṣadhasthebhyaḥ
Genitive त्रिषधस्थस्य triṣadhasthasya
त्रिषधस्थयोः triṣadhasthayoḥ
त्रिषधस्थानाम् triṣadhasthānām
Locative त्रिषधस्थे triṣadhasthe
त्रिषधस्थयोः triṣadhasthayoḥ
त्रिषधस्थेषु triṣadhastheṣu