| Singular | Dual | Plural |
Nominativo |
त्रिषधस्थः
triṣadhasthaḥ
|
त्रिषधस्थौ
triṣadhasthau
|
त्रिषधस्थाः
triṣadhasthāḥ
|
Vocativo |
त्रिषधस्थ
triṣadhastha
|
त्रिषधस्थौ
triṣadhasthau
|
त्रिषधस्थाः
triṣadhasthāḥ
|
Acusativo |
त्रिषधस्थम्
triṣadhastham
|
त्रिषधस्थौ
triṣadhasthau
|
त्रिषधस्थान्
triṣadhasthān
|
Instrumental |
त्रिषधस्थेन
triṣadhasthena
|
त्रिषधस्थाभ्याम्
triṣadhasthābhyām
|
त्रिषधस्थैः
triṣadhasthaiḥ
|
Dativo |
त्रिषधस्थाय
triṣadhasthāya
|
त्रिषधस्थाभ्याम्
triṣadhasthābhyām
|
त्रिषधस्थेभ्यः
triṣadhasthebhyaḥ
|
Ablativo |
त्रिषधस्थात्
triṣadhasthāt
|
त्रिषधस्थाभ्याम्
triṣadhasthābhyām
|
त्रिषधस्थेभ्यः
triṣadhasthebhyaḥ
|
Genitivo |
त्रिषधस्थस्य
triṣadhasthasya
|
त्रिषधस्थयोः
triṣadhasthayoḥ
|
त्रिषधस्थानाम्
triṣadhasthānām
|
Locativo |
त्रिषधस्थे
triṣadhasthe
|
त्रिषधस्थयोः
triṣadhasthayoḥ
|
त्रिषधस्थेषु
triṣadhastheṣu
|