Sanskrit tools

Sanskrit declension


Declension of त्रिषवणस्नायिन् triṣavaṇasnāyin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative त्रिषवणस्नायि triṣavaṇasnāyi
त्रिषवणस्नायिनी triṣavaṇasnāyinī
त्रिषवणस्नायीनि triṣavaṇasnāyīni
Vocative त्रिषवणस्नायि triṣavaṇasnāyi
त्रिषवणस्नायिन् triṣavaṇasnāyin
त्रिषवणस्नायिनी triṣavaṇasnāyinī
त्रिषवणस्नायीनि triṣavaṇasnāyīni
Accusative त्रिषवणस्नायि triṣavaṇasnāyi
त्रिषवणस्नायिनी triṣavaṇasnāyinī
त्रिषवणस्नायीनि triṣavaṇasnāyīni
Instrumental त्रिषवणस्नायिना triṣavaṇasnāyinā
त्रिषवणस्नायिभ्याम् triṣavaṇasnāyibhyām
त्रिषवणस्नायिभिः triṣavaṇasnāyibhiḥ
Dative त्रिषवणस्नायिने triṣavaṇasnāyine
त्रिषवणस्नायिभ्याम् triṣavaṇasnāyibhyām
त्रिषवणस्नायिभ्यः triṣavaṇasnāyibhyaḥ
Ablative त्रिषवणस्नायिनः triṣavaṇasnāyinaḥ
त्रिषवणस्नायिभ्याम् triṣavaṇasnāyibhyām
त्रिषवणस्नायिभ्यः triṣavaṇasnāyibhyaḥ
Genitive त्रिषवणस्नायिनः triṣavaṇasnāyinaḥ
त्रिषवणस्नायिनोः triṣavaṇasnāyinoḥ
त्रिषवणस्नायिनाम् triṣavaṇasnāyinām
Locative त्रिषवणस्नायिनि triṣavaṇasnāyini
त्रिषवणस्नायिनोः triṣavaṇasnāyinoḥ
त्रिषवणस्नायिषु triṣavaṇasnāyiṣu