Singular | Dual | Plural | |
Nominativo |
त्रिषवणस्नायि
triṣavaṇasnāyi |
त्रिषवणस्नायिनी
triṣavaṇasnāyinī |
त्रिषवणस्नायीनि
triṣavaṇasnāyīni |
Vocativo |
त्रिषवणस्नायि
triṣavaṇasnāyi त्रिषवणस्नायिन् triṣavaṇasnāyin |
त्रिषवणस्नायिनी
triṣavaṇasnāyinī |
त्रिषवणस्नायीनि
triṣavaṇasnāyīni |
Acusativo |
त्रिषवणस्नायि
triṣavaṇasnāyi |
त्रिषवणस्नायिनी
triṣavaṇasnāyinī |
त्रिषवणस्नायीनि
triṣavaṇasnāyīni |
Instrumental |
त्रिषवणस्नायिना
triṣavaṇasnāyinā |
त्रिषवणस्नायिभ्याम्
triṣavaṇasnāyibhyām |
त्रिषवणस्नायिभिः
triṣavaṇasnāyibhiḥ |
Dativo |
त्रिषवणस्नायिने
triṣavaṇasnāyine |
त्रिषवणस्नायिभ्याम्
triṣavaṇasnāyibhyām |
त्रिषवणस्नायिभ्यः
triṣavaṇasnāyibhyaḥ |
Ablativo |
त्रिषवणस्नायिनः
triṣavaṇasnāyinaḥ |
त्रिषवणस्नायिभ्याम्
triṣavaṇasnāyibhyām |
त्रिषवणस्नायिभ्यः
triṣavaṇasnāyibhyaḥ |
Genitivo |
त्रिषवणस्नायिनः
triṣavaṇasnāyinaḥ |
त्रिषवणस्नायिनोः
triṣavaṇasnāyinoḥ |
त्रिषवणस्नायिनाम्
triṣavaṇasnāyinām |
Locativo |
त्रिषवणस्नायिनि
triṣavaṇasnāyini |
त्रिषवणस्नायिनोः
triṣavaṇasnāyinoḥ |
त्रिषवणस्नायिषु
triṣavaṇasnāyiṣu |