Sanskrit tools

Sanskrit declension


Declension of त्रिष्ठिन् triṣṭhin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative त्रिष्ठी triṣṭhī
त्रिष्ठिनौ triṣṭhinau
त्रिष्ठिनः triṣṭhinaḥ
Vocative त्रिष्ठिन् triṣṭhin
त्रिष्ठिनौ triṣṭhinau
त्रिष्ठिनः triṣṭhinaḥ
Accusative त्रिष्ठिनम् triṣṭhinam
त्रिष्ठिनौ triṣṭhinau
त्रिष्ठिनः triṣṭhinaḥ
Instrumental त्रिष्ठिना triṣṭhinā
त्रिष्ठिभ्याम् triṣṭhibhyām
त्रिष्ठिभिः triṣṭhibhiḥ
Dative त्रिष्ठिने triṣṭhine
त्रिष्ठिभ्याम् triṣṭhibhyām
त्रिष्ठिभ्यः triṣṭhibhyaḥ
Ablative त्रिष्ठिनः triṣṭhinaḥ
त्रिष्ठिभ्याम् triṣṭhibhyām
त्रिष्ठिभ्यः triṣṭhibhyaḥ
Genitive त्रिष्ठिनः triṣṭhinaḥ
त्रिष्ठिनोः triṣṭhinoḥ
त्रिष्ठिनाम् triṣṭhinām
Locative त्रिष्ठिनि triṣṭhini
त्रिष्ठिनोः triṣṭhinoḥ
त्रिष्ठिषु triṣṭhiṣu