| Singular | Dual | Plural |
Nominativo |
त्रिष्ठी
triṣṭhī
|
त्रिष्ठिनौ
triṣṭhinau
|
त्रिष्ठिनः
triṣṭhinaḥ
|
Vocativo |
त्रिष्ठिन्
triṣṭhin
|
त्रिष्ठिनौ
triṣṭhinau
|
त्रिष्ठिनः
triṣṭhinaḥ
|
Acusativo |
त्रिष्ठिनम्
triṣṭhinam
|
त्रिष्ठिनौ
triṣṭhinau
|
त्रिष्ठिनः
triṣṭhinaḥ
|
Instrumental |
त्रिष्ठिना
triṣṭhinā
|
त्रिष्ठिभ्याम्
triṣṭhibhyām
|
त्रिष्ठिभिः
triṣṭhibhiḥ
|
Dativo |
त्रिष्ठिने
triṣṭhine
|
त्रिष्ठिभ्याम्
triṣṭhibhyām
|
त्रिष्ठिभ्यः
triṣṭhibhyaḥ
|
Ablativo |
त्रिष्ठिनः
triṣṭhinaḥ
|
त्रिष्ठिभ्याम्
triṣṭhibhyām
|
त्रिष्ठिभ्यः
triṣṭhibhyaḥ
|
Genitivo |
त्रिष्ठिनः
triṣṭhinaḥ
|
त्रिष्ठिनोः
triṣṭhinoḥ
|
त्रिष्ठिनाम्
triṣṭhinām
|
Locativo |
त्रिष्ठिनि
triṣṭhini
|
त्रिष्ठिनोः
triṣṭhinoḥ
|
त्रिष्ठिषु
triṣṭhiṣu
|