Sanskrit tools

Sanskrit declension


Declension of त्रिसंधिका trisaṁdhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिसंधिका trisaṁdhikā
त्रिसंधिके trisaṁdhike
त्रिसंधिकाः trisaṁdhikāḥ
Vocative त्रिसंधिके trisaṁdhike
त्रिसंधिके trisaṁdhike
त्रिसंधिकाः trisaṁdhikāḥ
Accusative त्रिसंधिकाम् trisaṁdhikām
त्रिसंधिके trisaṁdhike
त्रिसंधिकाः trisaṁdhikāḥ
Instrumental त्रिसंधिकया trisaṁdhikayā
त्रिसंधिकाभ्याम् trisaṁdhikābhyām
त्रिसंधिकाभिः trisaṁdhikābhiḥ
Dative त्रिसंधिकायै trisaṁdhikāyai
त्रिसंधिकाभ्याम् trisaṁdhikābhyām
त्रिसंधिकाभ्यः trisaṁdhikābhyaḥ
Ablative त्रिसंधिकायाः trisaṁdhikāyāḥ
त्रिसंधिकाभ्याम् trisaṁdhikābhyām
त्रिसंधिकाभ्यः trisaṁdhikābhyaḥ
Genitive त्रिसंधिकायाः trisaṁdhikāyāḥ
त्रिसंधिकयोः trisaṁdhikayoḥ
त्रिसंधिकानाम् trisaṁdhikānām
Locative त्रिसंधिकायाम् trisaṁdhikāyām
त्रिसंधिकयोः trisaṁdhikayoḥ
त्रिसंधिकासु trisaṁdhikāsu