| Singular | Dual | Plural |
Nominativo |
त्रिसंधिका
trisaṁdhikā
|
त्रिसंधिके
trisaṁdhike
|
त्रिसंधिकाः
trisaṁdhikāḥ
|
Vocativo |
त्रिसंधिके
trisaṁdhike
|
त्रिसंधिके
trisaṁdhike
|
त्रिसंधिकाः
trisaṁdhikāḥ
|
Acusativo |
त्रिसंधिकाम्
trisaṁdhikām
|
त्रिसंधिके
trisaṁdhike
|
त्रिसंधिकाः
trisaṁdhikāḥ
|
Instrumental |
त्रिसंधिकया
trisaṁdhikayā
|
त्रिसंधिकाभ्याम्
trisaṁdhikābhyām
|
त्रिसंधिकाभिः
trisaṁdhikābhiḥ
|
Dativo |
त्रिसंधिकायै
trisaṁdhikāyai
|
त्रिसंधिकाभ्याम्
trisaṁdhikābhyām
|
त्रिसंधिकाभ्यः
trisaṁdhikābhyaḥ
|
Ablativo |
त्रिसंधिकायाः
trisaṁdhikāyāḥ
|
त्रिसंधिकाभ्याम्
trisaṁdhikābhyām
|
त्रिसंधिकाभ्यः
trisaṁdhikābhyaḥ
|
Genitivo |
त्रिसंधिकायाः
trisaṁdhikāyāḥ
|
त्रिसंधिकयोः
trisaṁdhikayoḥ
|
त्रिसंधिकानाम्
trisaṁdhikānām
|
Locativo |
त्रिसंधिकायाम्
trisaṁdhikāyām
|
त्रिसंधिकयोः
trisaṁdhikayoḥ
|
त्रिसंधिकासु
trisaṁdhikāsu
|