Sanskrit tools

Sanskrit declension


Declension of त्रिसंधिक trisaṁdhika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिसंधिकम् trisaṁdhikam
त्रिसंधिके trisaṁdhike
त्रिसंधिकानि trisaṁdhikāni
Vocative त्रिसंधिक trisaṁdhika
त्रिसंधिके trisaṁdhike
त्रिसंधिकानि trisaṁdhikāni
Accusative त्रिसंधिकम् trisaṁdhikam
त्रिसंधिके trisaṁdhike
त्रिसंधिकानि trisaṁdhikāni
Instrumental त्रिसंधिकेन trisaṁdhikena
त्रिसंधिकाभ्याम् trisaṁdhikābhyām
त्रिसंधिकैः trisaṁdhikaiḥ
Dative त्रिसंधिकाय trisaṁdhikāya
त्रिसंधिकाभ्याम् trisaṁdhikābhyām
त्रिसंधिकेभ्यः trisaṁdhikebhyaḥ
Ablative त्रिसंधिकात् trisaṁdhikāt
त्रिसंधिकाभ्याम् trisaṁdhikābhyām
त्रिसंधिकेभ्यः trisaṁdhikebhyaḥ
Genitive त्रिसंधिकस्य trisaṁdhikasya
त्रिसंधिकयोः trisaṁdhikayoḥ
त्रिसंधिकानाम् trisaṁdhikānām
Locative त्रिसंधिके trisaṁdhike
त्रिसंधिकयोः trisaṁdhikayoḥ
त्रिसंधिकेषु trisaṁdhikeṣu