| Singular | Dual | Plural |
Nominativo |
त्रिसंधिकम्
trisaṁdhikam
|
त्रिसंधिके
trisaṁdhike
|
त्रिसंधिकानि
trisaṁdhikāni
|
Vocativo |
त्रिसंधिक
trisaṁdhika
|
त्रिसंधिके
trisaṁdhike
|
त्रिसंधिकानि
trisaṁdhikāni
|
Acusativo |
त्रिसंधिकम्
trisaṁdhikam
|
त्रिसंधिके
trisaṁdhike
|
त्रिसंधिकानि
trisaṁdhikāni
|
Instrumental |
त्रिसंधिकेन
trisaṁdhikena
|
त्रिसंधिकाभ्याम्
trisaṁdhikābhyām
|
त्रिसंधिकैः
trisaṁdhikaiḥ
|
Dativo |
त्रिसंधिकाय
trisaṁdhikāya
|
त्रिसंधिकाभ्याम्
trisaṁdhikābhyām
|
त्रिसंधिकेभ्यः
trisaṁdhikebhyaḥ
|
Ablativo |
त्रिसंधिकात्
trisaṁdhikāt
|
त्रिसंधिकाभ्याम्
trisaṁdhikābhyām
|
त्रिसंधिकेभ्यः
trisaṁdhikebhyaḥ
|
Genitivo |
त्रिसंधिकस्य
trisaṁdhikasya
|
त्रिसंधिकयोः
trisaṁdhikayoḥ
|
त्रिसंधिकानाम्
trisaṁdhikānām
|
Locativo |
त्रिसंधिके
trisaṁdhike
|
त्रिसंधिकयोः
trisaṁdhikayoḥ
|
त्रिसंधिकेषु
trisaṁdhikeṣu
|