| Singular | Dual | Plural |
Nominative |
त्रिसंध्यम्
trisaṁdhyam
|
त्रिसंध्ये
trisaṁdhye
|
त्रिसंध्यानि
trisaṁdhyāni
|
Vocative |
त्रिसंध्य
trisaṁdhya
|
त्रिसंध्ये
trisaṁdhye
|
त्रिसंध्यानि
trisaṁdhyāni
|
Accusative |
त्रिसंध्यम्
trisaṁdhyam
|
त्रिसंध्ये
trisaṁdhye
|
त्रिसंध्यानि
trisaṁdhyāni
|
Instrumental |
त्रिसंध्येन
trisaṁdhyena
|
त्रिसंध्याभ्याम्
trisaṁdhyābhyām
|
त्रिसंध्यैः
trisaṁdhyaiḥ
|
Dative |
त्रिसंध्याय
trisaṁdhyāya
|
त्रिसंध्याभ्याम्
trisaṁdhyābhyām
|
त्रिसंध्येभ्यः
trisaṁdhyebhyaḥ
|
Ablative |
त्रिसंध्यात्
trisaṁdhyāt
|
त्रिसंध्याभ्याम्
trisaṁdhyābhyām
|
त्रिसंध्येभ्यः
trisaṁdhyebhyaḥ
|
Genitive |
त्रिसंध्यस्य
trisaṁdhyasya
|
त्रिसंध्ययोः
trisaṁdhyayoḥ
|
त्रिसंध्यानाम्
trisaṁdhyānām
|
Locative |
त्रिसंध्ये
trisaṁdhye
|
त्रिसंध्ययोः
trisaṁdhyayoḥ
|
त्रिसंध्येषु
trisaṁdhyeṣu
|