Sanskrit tools

Sanskrit declension


Declension of त्रिसंध्य trisaṁdhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिसंध्यम् trisaṁdhyam
त्रिसंध्ये trisaṁdhye
त्रिसंध्यानि trisaṁdhyāni
Vocative त्रिसंध्य trisaṁdhya
त्रिसंध्ये trisaṁdhye
त्रिसंध्यानि trisaṁdhyāni
Accusative त्रिसंध्यम् trisaṁdhyam
त्रिसंध्ये trisaṁdhye
त्रिसंध्यानि trisaṁdhyāni
Instrumental त्रिसंध्येन trisaṁdhyena
त्रिसंध्याभ्याम् trisaṁdhyābhyām
त्रिसंध्यैः trisaṁdhyaiḥ
Dative त्रिसंध्याय trisaṁdhyāya
त्रिसंध्याभ्याम् trisaṁdhyābhyām
त्रिसंध्येभ्यः trisaṁdhyebhyaḥ
Ablative त्रिसंध्यात् trisaṁdhyāt
त्रिसंध्याभ्याम् trisaṁdhyābhyām
त्रिसंध्येभ्यः trisaṁdhyebhyaḥ
Genitive त्रिसंध्यस्य trisaṁdhyasya
त्रिसंध्ययोः trisaṁdhyayoḥ
त्रिसंध्यानाम् trisaṁdhyānām
Locative त्रिसंध्ये trisaṁdhye
त्रिसंध्ययोः trisaṁdhyayoḥ
त्रिसंध्येषु trisaṁdhyeṣu