| Singular | Dual | Plural |
Nominativo |
त्रिसंध्यम्
trisaṁdhyam
|
त्रिसंध्ये
trisaṁdhye
|
त्रिसंध्यानि
trisaṁdhyāni
|
Vocativo |
त्रिसंध्य
trisaṁdhya
|
त्रिसंध्ये
trisaṁdhye
|
त्रिसंध्यानि
trisaṁdhyāni
|
Acusativo |
त्रिसंध्यम्
trisaṁdhyam
|
त्रिसंध्ये
trisaṁdhye
|
त्रिसंध्यानि
trisaṁdhyāni
|
Instrumental |
त्रिसंध्येन
trisaṁdhyena
|
त्रिसंध्याभ्याम्
trisaṁdhyābhyām
|
त्रिसंध्यैः
trisaṁdhyaiḥ
|
Dativo |
त्रिसंध्याय
trisaṁdhyāya
|
त्रिसंध्याभ्याम्
trisaṁdhyābhyām
|
त्रिसंध्येभ्यः
trisaṁdhyebhyaḥ
|
Ablativo |
त्रिसंध्यात्
trisaṁdhyāt
|
त्रिसंध्याभ्याम्
trisaṁdhyābhyām
|
त्रिसंध्येभ्यः
trisaṁdhyebhyaḥ
|
Genitivo |
त्रिसंध्यस्य
trisaṁdhyasya
|
त्रिसंध्ययोः
trisaṁdhyayoḥ
|
त्रिसंध्यानाम्
trisaṁdhyānām
|
Locativo |
त्रिसंध्ये
trisaṁdhye
|
त्रिसंध्ययोः
trisaṁdhyayoḥ
|
त्रिसंध्येषु
trisaṁdhyeṣu
|