Sanskrit tools

Sanskrit declension


Declension of त्रिसंध्या trisaṁdhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिसंध्या trisaṁdhyā
त्रिसंध्ये trisaṁdhye
त्रिसंध्याः trisaṁdhyāḥ
Vocative त्रिसंध्ये trisaṁdhye
त्रिसंध्ये trisaṁdhye
त्रिसंध्याः trisaṁdhyāḥ
Accusative त्रिसंध्याम् trisaṁdhyām
त्रिसंध्ये trisaṁdhye
त्रिसंध्याः trisaṁdhyāḥ
Instrumental त्रिसंध्यया trisaṁdhyayā
त्रिसंध्याभ्याम् trisaṁdhyābhyām
त्रिसंध्याभिः trisaṁdhyābhiḥ
Dative त्रिसंध्यायै trisaṁdhyāyai
त्रिसंध्याभ्याम् trisaṁdhyābhyām
त्रिसंध्याभ्यः trisaṁdhyābhyaḥ
Ablative त्रिसंध्यायाः trisaṁdhyāyāḥ
त्रिसंध्याभ्याम् trisaṁdhyābhyām
त्रिसंध्याभ्यः trisaṁdhyābhyaḥ
Genitive त्रिसंध्यायाः trisaṁdhyāyāḥ
त्रिसंध्ययोः trisaṁdhyayoḥ
त्रिसंध्यानाम् trisaṁdhyānām
Locative त्रिसंध्यायाम् trisaṁdhyāyām
त्रिसंध्ययोः trisaṁdhyayoḥ
त्रिसंध्यासु trisaṁdhyāsu