| Singular | Dual | Plural |
Nominativo |
त्रिसंध्या
trisaṁdhyā
|
त्रिसंध्ये
trisaṁdhye
|
त्रिसंध्याः
trisaṁdhyāḥ
|
Vocativo |
त्रिसंध्ये
trisaṁdhye
|
त्रिसंध्ये
trisaṁdhye
|
त्रिसंध्याः
trisaṁdhyāḥ
|
Acusativo |
त्रिसंध्याम्
trisaṁdhyām
|
त्रिसंध्ये
trisaṁdhye
|
त्रिसंध्याः
trisaṁdhyāḥ
|
Instrumental |
त्रिसंध्यया
trisaṁdhyayā
|
त्रिसंध्याभ्याम्
trisaṁdhyābhyām
|
त्रिसंध्याभिः
trisaṁdhyābhiḥ
|
Dativo |
त्रिसंध्यायै
trisaṁdhyāyai
|
त्रिसंध्याभ्याम्
trisaṁdhyābhyām
|
त्रिसंध्याभ्यः
trisaṁdhyābhyaḥ
|
Ablativo |
त्रिसंध्यायाः
trisaṁdhyāyāḥ
|
त्रिसंध्याभ्याम्
trisaṁdhyābhyām
|
त्रिसंध्याभ्यः
trisaṁdhyābhyaḥ
|
Genitivo |
त्रिसंध्यायाः
trisaṁdhyāyāḥ
|
त्रिसंध्ययोः
trisaṁdhyayoḥ
|
त्रिसंध्यानाम्
trisaṁdhyānām
|
Locativo |
त्रिसंध्यायाम्
trisaṁdhyāyām
|
त्रिसंध्ययोः
trisaṁdhyayoḥ
|
त्रिसंध्यासु
trisaṁdhyāsu
|