Sanskrit tools

Sanskrit declension


Declension of त्रिसंध्यकुसुमा trisaṁdhyakusumā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिसंध्यकुसुमा trisaṁdhyakusumā
त्रिसंध्यकुसुमे trisaṁdhyakusume
त्रिसंध्यकुसुमाः trisaṁdhyakusumāḥ
Vocative त्रिसंध्यकुसुमे trisaṁdhyakusume
त्रिसंध्यकुसुमे trisaṁdhyakusume
त्रिसंध्यकुसुमाः trisaṁdhyakusumāḥ
Accusative त्रिसंध्यकुसुमाम् trisaṁdhyakusumām
त्रिसंध्यकुसुमे trisaṁdhyakusume
त्रिसंध्यकुसुमाः trisaṁdhyakusumāḥ
Instrumental त्रिसंध्यकुसुमया trisaṁdhyakusumayā
त्रिसंध्यकुसुमाभ्याम् trisaṁdhyakusumābhyām
त्रिसंध्यकुसुमाभिः trisaṁdhyakusumābhiḥ
Dative त्रिसंध्यकुसुमायै trisaṁdhyakusumāyai
त्रिसंध्यकुसुमाभ्याम् trisaṁdhyakusumābhyām
त्रिसंध्यकुसुमाभ्यः trisaṁdhyakusumābhyaḥ
Ablative त्रिसंध्यकुसुमायाः trisaṁdhyakusumāyāḥ
त्रिसंध्यकुसुमाभ्याम् trisaṁdhyakusumābhyām
त्रिसंध्यकुसुमाभ्यः trisaṁdhyakusumābhyaḥ
Genitive त्रिसंध्यकुसुमायाः trisaṁdhyakusumāyāḥ
त्रिसंध्यकुसुमयोः trisaṁdhyakusumayoḥ
त्रिसंध्यकुसुमानाम् trisaṁdhyakusumānām
Locative त्रिसंध्यकुसुमायाम् trisaṁdhyakusumāyām
त्रिसंध्यकुसुमयोः trisaṁdhyakusumayoḥ
त्रिसंध्यकुसुमासु trisaṁdhyakusumāsu