| Singular | Dual | Plural |
Nominativo |
त्रिसंध्यकुसुमा
trisaṁdhyakusumā
|
त्रिसंध्यकुसुमे
trisaṁdhyakusume
|
त्रिसंध्यकुसुमाः
trisaṁdhyakusumāḥ
|
Vocativo |
त्रिसंध्यकुसुमे
trisaṁdhyakusume
|
त्रिसंध्यकुसुमे
trisaṁdhyakusume
|
त्रिसंध्यकुसुमाः
trisaṁdhyakusumāḥ
|
Acusativo |
त्रिसंध्यकुसुमाम्
trisaṁdhyakusumām
|
त्रिसंध्यकुसुमे
trisaṁdhyakusume
|
त्रिसंध्यकुसुमाः
trisaṁdhyakusumāḥ
|
Instrumental |
त्रिसंध्यकुसुमया
trisaṁdhyakusumayā
|
त्रिसंध्यकुसुमाभ्याम्
trisaṁdhyakusumābhyām
|
त्रिसंध्यकुसुमाभिः
trisaṁdhyakusumābhiḥ
|
Dativo |
त्रिसंध्यकुसुमायै
trisaṁdhyakusumāyai
|
त्रिसंध्यकुसुमाभ्याम्
trisaṁdhyakusumābhyām
|
त्रिसंध्यकुसुमाभ्यः
trisaṁdhyakusumābhyaḥ
|
Ablativo |
त्रिसंध्यकुसुमायाः
trisaṁdhyakusumāyāḥ
|
त्रिसंध्यकुसुमाभ्याम्
trisaṁdhyakusumābhyām
|
त्रिसंध्यकुसुमाभ्यः
trisaṁdhyakusumābhyaḥ
|
Genitivo |
त्रिसंध्यकुसुमायाः
trisaṁdhyakusumāyāḥ
|
त्रिसंध्यकुसुमयोः
trisaṁdhyakusumayoḥ
|
त्रिसंध्यकुसुमानाम्
trisaṁdhyakusumānām
|
Locativo |
त्रिसंध्यकुसुमायाम्
trisaṁdhyakusumāyām
|
त्रिसंध्यकुसुमयोः
trisaṁdhyakusumayoḥ
|
त्रिसंध्यकुसुमासु
trisaṁdhyakusumāsu
|