| Singular | Dual | Plural |
Nominative |
त्रिसांवत्सरा
trisāṁvatsarā
|
त्रिसांवत्सरे
trisāṁvatsare
|
त्रिसांवत्सराः
trisāṁvatsarāḥ
|
Vocative |
त्रिसांवत्सरे
trisāṁvatsare
|
त्रिसांवत्सरे
trisāṁvatsare
|
त्रिसांवत्सराः
trisāṁvatsarāḥ
|
Accusative |
त्रिसांवत्सराम्
trisāṁvatsarām
|
त्रिसांवत्सरे
trisāṁvatsare
|
त्रिसांवत्सराः
trisāṁvatsarāḥ
|
Instrumental |
त्रिसांवत्सरया
trisāṁvatsarayā
|
त्रिसांवत्सराभ्याम्
trisāṁvatsarābhyām
|
त्रिसांवत्सराभिः
trisāṁvatsarābhiḥ
|
Dative |
त्रिसांवत्सरायै
trisāṁvatsarāyai
|
त्रिसांवत्सराभ्याम्
trisāṁvatsarābhyām
|
त्रिसांवत्सराभ्यः
trisāṁvatsarābhyaḥ
|
Ablative |
त्रिसांवत्सरायाः
trisāṁvatsarāyāḥ
|
त्रिसांवत्सराभ्याम्
trisāṁvatsarābhyām
|
त्रिसांवत्सराभ्यः
trisāṁvatsarābhyaḥ
|
Genitive |
त्रिसांवत्सरायाः
trisāṁvatsarāyāḥ
|
त्रिसांवत्सरयोः
trisāṁvatsarayoḥ
|
त्रिसांवत्सराणाम्
trisāṁvatsarāṇām
|
Locative |
त्रिसांवत्सरायाम्
trisāṁvatsarāyām
|
त्रिसांवत्सरयोः
trisāṁvatsarayoḥ
|
त्रिसांवत्सरासु
trisāṁvatsarāsu
|