Sanskrit tools

Sanskrit declension


Declension of त्रिसांवत्सरा trisāṁvatsarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिसांवत्सरा trisāṁvatsarā
त्रिसांवत्सरे trisāṁvatsare
त्रिसांवत्सराः trisāṁvatsarāḥ
Vocative त्रिसांवत्सरे trisāṁvatsare
त्रिसांवत्सरे trisāṁvatsare
त्रिसांवत्सराः trisāṁvatsarāḥ
Accusative त्रिसांवत्सराम् trisāṁvatsarām
त्रिसांवत्सरे trisāṁvatsare
त्रिसांवत्सराः trisāṁvatsarāḥ
Instrumental त्रिसांवत्सरया trisāṁvatsarayā
त्रिसांवत्सराभ्याम् trisāṁvatsarābhyām
त्रिसांवत्सराभिः trisāṁvatsarābhiḥ
Dative त्रिसांवत्सरायै trisāṁvatsarāyai
त्रिसांवत्सराभ्याम् trisāṁvatsarābhyām
त्रिसांवत्सराभ्यः trisāṁvatsarābhyaḥ
Ablative त्रिसांवत्सरायाः trisāṁvatsarāyāḥ
त्रिसांवत्सराभ्याम् trisāṁvatsarābhyām
त्रिसांवत्सराभ्यः trisāṁvatsarābhyaḥ
Genitive त्रिसांवत्सरायाः trisāṁvatsarāyāḥ
त्रिसांवत्सरयोः trisāṁvatsarayoḥ
त्रिसांवत्सराणाम् trisāṁvatsarāṇām
Locative त्रिसांवत्सरायाम् trisāṁvatsarāyām
त्रिसांवत्सरयोः trisāṁvatsarayoḥ
त्रिसांवत्सरासु trisāṁvatsarāsu