| Singular | Dual | Plural |
Nominativo |
त्रिसांवत्सरा
trisāṁvatsarā
|
त्रिसांवत्सरे
trisāṁvatsare
|
त्रिसांवत्सराः
trisāṁvatsarāḥ
|
Vocativo |
त्रिसांवत्सरे
trisāṁvatsare
|
त्रिसांवत्सरे
trisāṁvatsare
|
त्रिसांवत्सराः
trisāṁvatsarāḥ
|
Acusativo |
त्रिसांवत्सराम्
trisāṁvatsarām
|
त्रिसांवत्सरे
trisāṁvatsare
|
त्रिसांवत्सराः
trisāṁvatsarāḥ
|
Instrumental |
त्रिसांवत्सरया
trisāṁvatsarayā
|
त्रिसांवत्सराभ्याम्
trisāṁvatsarābhyām
|
त्रिसांवत्सराभिः
trisāṁvatsarābhiḥ
|
Dativo |
त्रिसांवत्सरायै
trisāṁvatsarāyai
|
त्रिसांवत्सराभ्याम्
trisāṁvatsarābhyām
|
त्रिसांवत्सराभ्यः
trisāṁvatsarābhyaḥ
|
Ablativo |
त्रिसांवत्सरायाः
trisāṁvatsarāyāḥ
|
त्रिसांवत्सराभ्याम्
trisāṁvatsarābhyām
|
त्रिसांवत्सराभ्यः
trisāṁvatsarābhyaḥ
|
Genitivo |
त्रिसांवत्सरायाः
trisāṁvatsarāyāḥ
|
त्रिसांवत्सरयोः
trisāṁvatsarayoḥ
|
त्रिसांवत्सराणाम्
trisāṁvatsarāṇām
|
Locativo |
त्रिसांवत्सरायाम्
trisāṁvatsarāyām
|
त्रिसांवत्सरयोः
trisāṁvatsarayoḥ
|
त्रिसांवत्सरासु
trisāṁvatsarāsu
|