| Singular | Dual | Plural |
Nominative |
त्रिसाधना
trisādhanā
|
त्रिसाधने
trisādhane
|
त्रिसाधनाः
trisādhanāḥ
|
Vocative |
त्रिसाधने
trisādhane
|
त्रिसाधने
trisādhane
|
त्रिसाधनाः
trisādhanāḥ
|
Accusative |
त्रिसाधनाम्
trisādhanām
|
त्रिसाधने
trisādhane
|
त्रिसाधनाः
trisādhanāḥ
|
Instrumental |
त्रिसाधनया
trisādhanayā
|
त्रिसाधनाभ्याम्
trisādhanābhyām
|
त्रिसाधनाभिः
trisādhanābhiḥ
|
Dative |
त्रिसाधनायै
trisādhanāyai
|
त्रिसाधनाभ्याम्
trisādhanābhyām
|
त्रिसाधनाभ्यः
trisādhanābhyaḥ
|
Ablative |
त्रिसाधनायाः
trisādhanāyāḥ
|
त्रिसाधनाभ्याम्
trisādhanābhyām
|
त्रिसाधनाभ्यः
trisādhanābhyaḥ
|
Genitive |
त्रिसाधनायाः
trisādhanāyāḥ
|
त्रिसाधनयोः
trisādhanayoḥ
|
त्रिसाधनानाम्
trisādhanānām
|
Locative |
त्रिसाधनायाम्
trisādhanāyām
|
त्रिसाधनयोः
trisādhanayoḥ
|
त्रिसाधनासु
trisādhanāsu
|