Sanskrit tools

Sanskrit declension


Declension of त्रिसाधना trisādhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिसाधना trisādhanā
त्रिसाधने trisādhane
त्रिसाधनाः trisādhanāḥ
Vocative त्रिसाधने trisādhane
त्रिसाधने trisādhane
त्रिसाधनाः trisādhanāḥ
Accusative त्रिसाधनाम् trisādhanām
त्रिसाधने trisādhane
त्रिसाधनाः trisādhanāḥ
Instrumental त्रिसाधनया trisādhanayā
त्रिसाधनाभ्याम् trisādhanābhyām
त्रिसाधनाभिः trisādhanābhiḥ
Dative त्रिसाधनायै trisādhanāyai
त्रिसाधनाभ्याम् trisādhanābhyām
त्रिसाधनाभ्यः trisādhanābhyaḥ
Ablative त्रिसाधनायाः trisādhanāyāḥ
त्रिसाधनाभ्याम् trisādhanābhyām
त्रिसाधनाभ्यः trisādhanābhyaḥ
Genitive त्रिसाधनायाः trisādhanāyāḥ
त्रिसाधनयोः trisādhanayoḥ
त्रिसाधनानाम् trisādhanānām
Locative त्रिसाधनायाम् trisādhanāyām
त्रिसाधनयोः trisādhanayoḥ
त्रिसाधनासु trisādhanāsu