| Singular | Dual | Plural |
Nominativo |
त्रिसाधना
trisādhanā
|
त्रिसाधने
trisādhane
|
त्रिसाधनाः
trisādhanāḥ
|
Vocativo |
त्रिसाधने
trisādhane
|
त्रिसाधने
trisādhane
|
त्रिसाधनाः
trisādhanāḥ
|
Acusativo |
त्रिसाधनाम्
trisādhanām
|
त्रिसाधने
trisādhane
|
त्रिसाधनाः
trisādhanāḥ
|
Instrumental |
त्रिसाधनया
trisādhanayā
|
त्रिसाधनाभ्याम्
trisādhanābhyām
|
त्रिसाधनाभिः
trisādhanābhiḥ
|
Dativo |
त्रिसाधनायै
trisādhanāyai
|
त्रिसाधनाभ्याम्
trisādhanābhyām
|
त्रिसाधनाभ्यः
trisādhanābhyaḥ
|
Ablativo |
त्रिसाधनायाः
trisādhanāyāḥ
|
त्रिसाधनाभ्याम्
trisādhanābhyām
|
त्रिसाधनाभ्यः
trisādhanābhyaḥ
|
Genitivo |
त्रिसाधनायाः
trisādhanāyāḥ
|
त्रिसाधनयोः
trisādhanayoḥ
|
त्रिसाधनानाम्
trisādhanānām
|
Locativo |
त्रिसाधनायाम्
trisādhanāyām
|
त्रिसाधनयोः
trisādhanayoḥ
|
त्रिसाधनासु
trisādhanāsu
|