Sanskrit tools

Sanskrit declension


Declension of त्रिस्थाना tristhānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिस्थाना tristhānā
त्रिस्थाने tristhāne
त्रिस्थानाः tristhānāḥ
Vocative त्रिस्थाने tristhāne
त्रिस्थाने tristhāne
त्रिस्थानाः tristhānāḥ
Accusative त्रिस्थानाम् tristhānām
त्रिस्थाने tristhāne
त्रिस्थानाः tristhānāḥ
Instrumental त्रिस्थानया tristhānayā
त्रिस्थानाभ्याम् tristhānābhyām
त्रिस्थानाभिः tristhānābhiḥ
Dative त्रिस्थानायै tristhānāyai
त्रिस्थानाभ्याम् tristhānābhyām
त्रिस्थानाभ्यः tristhānābhyaḥ
Ablative त्रिस्थानायाः tristhānāyāḥ
त्रिस्थानाभ्याम् tristhānābhyām
त्रिस्थानाभ्यः tristhānābhyaḥ
Genitive त्रिस्थानायाः tristhānāyāḥ
त्रिस्थानयोः tristhānayoḥ
त्रिस्थानानाम् tristhānānām
Locative त्रिस्थानायाम् tristhānāyām
त्रिस्थानयोः tristhānayoḥ
त्रिस्थानासु tristhānāsu