| Singular | Dual | Plural |
Nominativo |
त्रिस्थाना
tristhānā
|
त्रिस्थाने
tristhāne
|
त्रिस्थानाः
tristhānāḥ
|
Vocativo |
त्रिस्थाने
tristhāne
|
त्रिस्थाने
tristhāne
|
त्रिस्थानाः
tristhānāḥ
|
Acusativo |
त्रिस्थानाम्
tristhānām
|
त्रिस्थाने
tristhāne
|
त्रिस्थानाः
tristhānāḥ
|
Instrumental |
त्रिस्थानया
tristhānayā
|
त्रिस्थानाभ्याम्
tristhānābhyām
|
त्रिस्थानाभिः
tristhānābhiḥ
|
Dativo |
त्रिस्थानायै
tristhānāyai
|
त्रिस्थानाभ्याम्
tristhānābhyām
|
त्रिस्थानाभ्यः
tristhānābhyaḥ
|
Ablativo |
त्रिस्थानायाः
tristhānāyāḥ
|
त्रिस्थानाभ्याम्
tristhānābhyām
|
त्रिस्थानाभ्यः
tristhānābhyaḥ
|
Genitivo |
त्रिस्थानायाः
tristhānāyāḥ
|
त्रिस्थानयोः
tristhānayoḥ
|
त्रिस्थानानाम्
tristhānānām
|
Locativo |
त्रिस्थानायाम्
tristhānāyām
|
त्रिस्थानयोः
tristhānayoḥ
|
त्रिस्थानासु
tristhānāsu
|