Sanskrit tools

Sanskrit declension


Declension of त्रिस्रोतसी trisrotasī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative त्रिस्रोतसी trisrotasī
त्रिस्रोतस्यौ trisrotasyau
त्रिस्रोतस्यः trisrotasyaḥ
Vocative त्रिस्रोतसि trisrotasi
त्रिस्रोतस्यौ trisrotasyau
त्रिस्रोतस्यः trisrotasyaḥ
Accusative त्रिस्रोतसीम् trisrotasīm
त्रिस्रोतस्यौ trisrotasyau
त्रिस्रोतसीः trisrotasīḥ
Instrumental त्रिस्रोतस्या trisrotasyā
त्रिस्रोतसीभ्याम् trisrotasībhyām
त्रिस्रोतसीभिः trisrotasībhiḥ
Dative त्रिस्रोतस्यै trisrotasyai
त्रिस्रोतसीभ्याम् trisrotasībhyām
त्रिस्रोतसीभ्यः trisrotasībhyaḥ
Ablative त्रिस्रोतस्याः trisrotasyāḥ
त्रिस्रोतसीभ्याम् trisrotasībhyām
त्रिस्रोतसीभ्यः trisrotasībhyaḥ
Genitive त्रिस्रोतस्याः trisrotasyāḥ
त्रिस्रोतस्योः trisrotasyoḥ
त्रिस्रोतसीनाम् trisrotasīnām
Locative त्रिस्रोतस्याम् trisrotasyām
त्रिस्रोतस्योः trisrotasyoḥ
त्रिस्रोतसीषु trisrotasīṣu