Sanskrit tools

Sanskrit declension


Declension of त्रिहायण trihāyaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिहायणः trihāyaṇaḥ
त्रिहायणौ trihāyaṇau
त्रिहायणाः trihāyaṇāḥ
Vocative त्रिहायण trihāyaṇa
त्रिहायणौ trihāyaṇau
त्रिहायणाः trihāyaṇāḥ
Accusative त्रिहायणम् trihāyaṇam
त्रिहायणौ trihāyaṇau
त्रिहायणान् trihāyaṇān
Instrumental त्रिहायणेन trihāyaṇena
त्रिहायणाभ्याम् trihāyaṇābhyām
त्रिहायणैः trihāyaṇaiḥ
Dative त्रिहायणाय trihāyaṇāya
त्रिहायणाभ्याम् trihāyaṇābhyām
त्रिहायणेभ्यः trihāyaṇebhyaḥ
Ablative त्रिहायणात् trihāyaṇāt
त्रिहायणाभ्याम् trihāyaṇābhyām
त्रिहायणेभ्यः trihāyaṇebhyaḥ
Genitive त्रिहायणस्य trihāyaṇasya
त्रिहायणयोः trihāyaṇayoḥ
त्रिहायणानाम् trihāyaṇānām
Locative त्रिहायणे trihāyaṇe
त्रिहायणयोः trihāyaṇayoḥ
त्रिहायणेषु trihāyaṇeṣu