| Singular | Dual | Plural |
Nominativo |
त्रिहायणः
trihāyaṇaḥ
|
त्रिहायणौ
trihāyaṇau
|
त्रिहायणाः
trihāyaṇāḥ
|
Vocativo |
त्रिहायण
trihāyaṇa
|
त्रिहायणौ
trihāyaṇau
|
त्रिहायणाः
trihāyaṇāḥ
|
Acusativo |
त्रिहायणम्
trihāyaṇam
|
त्रिहायणौ
trihāyaṇau
|
त्रिहायणान्
trihāyaṇān
|
Instrumental |
त्रिहायणेन
trihāyaṇena
|
त्रिहायणाभ्याम्
trihāyaṇābhyām
|
त्रिहायणैः
trihāyaṇaiḥ
|
Dativo |
त्रिहायणाय
trihāyaṇāya
|
त्रिहायणाभ्याम्
trihāyaṇābhyām
|
त्रिहायणेभ्यः
trihāyaṇebhyaḥ
|
Ablativo |
त्रिहायणात्
trihāyaṇāt
|
त्रिहायणाभ्याम्
trihāyaṇābhyām
|
त्रिहायणेभ्यः
trihāyaṇebhyaḥ
|
Genitivo |
त्रिहायणस्य
trihāyaṇasya
|
त्रिहायणयोः
trihāyaṇayoḥ
|
त्रिहायणानाम्
trihāyaṇānām
|
Locativo |
त्रिहायणे
trihāyaṇe
|
त्रिहायणयोः
trihāyaṇayoḥ
|
त्रिहायणेषु
trihāyaṇeṣu
|